कृदन्तरूपाणि - सम् + घग्घ् - घग्घँ हसने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्घग्घनम् / संघग्घनम्
अनीयर्
सङ्घग्घनीयः / संघग्घनीयः - सङ्घग्घनीया / संघग्घनीया
ण्वुल्
सङ्घग्घकः / संघग्घकः - सङ्घग्घिका / संघग्घिका
तुमुँन्
सङ्घग्घितुम् / संघग्घितुम्
तव्य
सङ्घग्घितव्यः / संघग्घितव्यः - सङ्घग्घितव्या / संघग्घितव्या
तृच्
सङ्घग्घिता / संघग्घिता - सङ्घग्घित्री / संघग्घित्री
ल्यप्
सङ्घग्घ्य / संघग्घ्य
क्तवतुँ
सङ्घग्घितवान् / संघग्घितवान् - सङ्घग्घितवती / संघग्घितवती
क्त
सङ्घग्घितः / संघग्घितः - सङ्घग्घिता / संघग्घिता
शतृँ
सङ्घग्घन् / संघग्घन् - सङ्घग्घन्ती / संघग्घन्ती
ण्यत्
सङ्घग्घ्यः / संघग्घ्यः - सङ्घग्घ्या / संघग्घ्या
अच्
सङ्घग्घः / संघग्घः - सङ्घग्घा - संघग्घा
घञ्
सङ्घग्घः / संघग्घः
सङ्घग्घा / संघग्घा


सनादि प्रत्ययाः

उपसर्गाः