कृदन्तरूपाणि - अव + श्लोक् + सन् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशुश्लोकिषणम्
अनीयर्
अवशुश्लोकिषणीयः - अवशुश्लोकिषणीया
ण्वुल्
अवशुश्लोकिषकः - अवशुश्लोकिषिका
तुमुँन्
अवशुश्लोकिषितुम्
तव्य
अवशुश्लोकिषितव्यः - अवशुश्लोकिषितव्या
तृच्
अवशुश्लोकिषिता - अवशुश्लोकिषित्री
ल्यप्
अवशुश्लोकिष्य
क्तवतुँ
अवशुश्लोकिषितवान् - अवशुश्लोकिषितवती
क्त
अवशुश्लोकिषितः - अवशुश्लोकिषिता
शानच्
अवशुश्लोकिषमाणः - अवशुश्लोकिषमाणा
यत्
अवशुश्लोकिष्यः - अवशुश्लोकिष्या
अच्
अवशुश्लोकिषः - अवशुश्लोकिषा
घञ्
अवशुश्लोकिषः
अवशुश्लोकिषा


सनादि प्रत्ययाः

उपसर्गाः