कृदन्तरूपाणि - अव + श्लोक् + णिच्+सन् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशुश्लोकयिषणम्
अनीयर्
अवशुश्लोकयिषणीयः - अवशुश्लोकयिषणीया
ण्वुल्
अवशुश्लोकयिषकः - अवशुश्लोकयिषिका
तुमुँन्
अवशुश्लोकयिषितुम्
तव्य
अवशुश्लोकयिषितव्यः - अवशुश्लोकयिषितव्या
तृच्
अवशुश्लोकयिषिता - अवशुश्लोकयिषित्री
ल्यप्
अवशुश्लोकयिष्य
क्तवतुँ
अवशुश्लोकयिषितवान् - अवशुश्लोकयिषितवती
क्त
अवशुश्लोकयिषितः - अवशुश्लोकयिषिता
शतृँ
अवशुश्लोकयिषन् - अवशुश्लोकयिषन्ती
शानच्
अवशुश्लोकयिषमाणः - अवशुश्लोकयिषमाणा
यत्
अवशुश्लोकयिष्यः - अवशुश्लोकयिष्या
अच्
अवशुश्लोकयिषः - अवशुश्लोकयिषा
घञ्
अवशुश्लोकयिषः
अवशुश्लोकयिषा


सनादि प्रत्ययाः

उपसर्गाः