कृदन्तरूपाणि - अव + श्लोक् + यङ् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशोश्लोकनम्
अनीयर्
अवशोश्लोकनीयः - अवशोश्लोकनीया
ण्वुल्
अवशोश्लोककः - अवशोश्लोकिका
तुमुँन्
अवशोश्लोकितुम्
तव्य
अवशोश्लोकितव्यः - अवशोश्लोकितव्या
तृच्
अवशोश्लोकिता - अवशोश्लोकित्री
ल्यप्
अवशोश्लोक्य
क्तवतुँ
अवशोश्लोकितवान् - अवशोश्लोकितवती
क्त
अवशोश्लोकितः - अवशोश्लोकिता
शानच्
अवशोश्लोक्यमानः - अवशोश्लोक्यमाना
यत्
अवशोश्लोक्यः - अवशोश्लोक्या
घञ्
अवशोश्लोकः
अवशोश्लोका


सनादि प्रत्ययाः

उपसर्गाः