कृदन्तरूपाणि - उप + श्लोक् + यङ् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशोश्लोकनम्
अनीयर्
उपशोश्लोकनीयः - उपशोश्लोकनीया
ण्वुल्
उपशोश्लोककः - उपशोश्लोकिका
तुमुँन्
उपशोश्लोकितुम्
तव्य
उपशोश्लोकितव्यः - उपशोश्लोकितव्या
तृच्
उपशोश्लोकिता - उपशोश्लोकित्री
ल्यप्
उपशोश्लोक्य
क्तवतुँ
उपशोश्लोकितवान् - उपशोश्लोकितवती
क्त
उपशोश्लोकितः - उपशोश्लोकिता
शानच्
उपशोश्लोक्यमानः - उपशोश्लोक्यमाना
यत्
उपशोश्लोक्यः - उपशोश्लोक्या
घञ्
उपशोश्लोकः
उपशोश्लोका


सनादि प्रत्ययाः

उपसर्गाः