कृदन्तरूपाणि - उप + श्लोक् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्लोकनम्
अनीयर्
उपश्लोकनीयः - उपश्लोकनीया
ण्वुल्
उपश्लोककः - उपश्लोकिका
तुमुँन्
उपश्लोकितुम्
तव्य
उपश्लोकितव्यः - उपश्लोकितव्या
तृच्
उपश्लोकिता - उपश्लोकित्री
ल्यप्
उपश्लोक्य
क्तवतुँ
उपश्लोकितवान् - उपश्लोकितवती
क्त
उपश्लोकितः - उपश्लोकिता
शानच्
उपश्लोकमानः - उपश्लोकमाना
ण्यत्
उपश्लोक्यः - उपश्लोक्या
अच्
उपश्लोकः - उपश्लोका
घञ्
उपश्लोकः
उपश्लोका


सनादि प्रत्ययाः

उपसर्गाः