कृदन्तरूपाणि - उप + श्लोक् + णिच् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्लोकनम्
अनीयर्
उपश्लोकनीयः - उपश्लोकनीया
ण्वुल्
उपश्लोककः - उपश्लोकिका
तुमुँन्
उपश्लोकयितुम्
तव्य
उपश्लोकयितव्यः - उपश्लोकयितव्या
तृच्
उपश्लोकयिता - उपश्लोकयित्री
ल्यप्
उपश्लोक्य
क्तवतुँ
उपश्लोकितवान् - उपश्लोकितवती
क्त
उपश्लोकितः - उपश्लोकिता
शतृँ
उपश्लोकयन् - उपश्लोकयन्ती
शानच्
उपश्लोकयमानः - उपश्लोकयमाना
यत्
उपश्लोक्यः - उपश्लोक्या
अच्
उपश्लोकः - उपश्लोका
युच्
उपश्लोकना


सनादि प्रत्ययाः

उपसर्गाः