कृदन्तरूपाणि - अव + श्लोक् + णिच् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवश्लोकनम्
अनीयर्
अवश्लोकनीयः - अवश्लोकनीया
ण्वुल्
अवश्लोककः - अवश्लोकिका
तुमुँन्
अवश्लोकयितुम्
तव्य
अवश्लोकयितव्यः - अवश्लोकयितव्या
तृच्
अवश्लोकयिता - अवश्लोकयित्री
ल्यप्
अवश्लोक्य
क्तवतुँ
अवश्लोकितवान् - अवश्लोकितवती
क्त
अवश्लोकितः - अवश्लोकिता
शतृँ
अवश्लोकयन् - अवश्लोकयन्ती
शानच्
अवश्लोकयमानः - अवश्लोकयमाना
यत्
अवश्लोक्यः - अवश्लोक्या
अच्
अवश्लोकः - अवश्लोका
युच्
अवश्लोकना


सनादि प्रत्ययाः

उपसर्गाः