कृदन्तरूपाणि - प्र + श्लोक् + सन् - श्लोकृँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशुश्लोकिषणम्
अनीयर्
प्रशुश्लोकिषणीयः - प्रशुश्लोकिषणीया
ण्वुल्
प्रशुश्लोकिषकः - प्रशुश्लोकिषिका
तुमुँन्
प्रशुश्लोकिषितुम्
तव्य
प्रशुश्लोकिषितव्यः - प्रशुश्लोकिषितव्या
तृच्
प्रशुश्लोकिषिता - प्रशुश्लोकिषित्री
ल्यप्
प्रशुश्लोकिष्य
क्तवतुँ
प्रशुश्लोकिषितवान् - प्रशुश्लोकिषितवती
क्त
प्रशुश्लोकिषितः - प्रशुश्लोकिषिता
शानच्
प्रशुश्लोकिषमाणः - प्रशुश्लोकिषमाणा
यत्
प्रशुश्लोकिष्यः - प्रशुश्लोकिष्या
अच्
प्रशुश्लोकिषः - प्रशुश्लोकिषा
घञ्
प्रशुश्लोकिषः
प्रशुश्लोकिषा


सनादि प्रत्ययाः

उपसर्गाः