कृदन्तरूपाणि - अभि + द्रेक् + सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदिद्रेकिषणम्
अनीयर्
अभिदिद्रेकिषणीयः - अभिदिद्रेकिषणीया
ण्वुल्
अभिदिद्रेकिषकः - अभिदिद्रेकिषिका
तुमुँन्
अभिदिद्रेकिषितुम्
तव्य
अभिदिद्रेकिषितव्यः - अभिदिद्रेकिषितव्या
तृच्
अभिदिद्रेकिषिता - अभिदिद्रेकिषित्री
ल्यप्
अभिदिद्रेकिष्य
क्तवतुँ
अभिदिद्रेकिषितवान् - अभिदिद्रेकिषितवती
क्त
अभिदिद्रेकिषितः - अभिदिद्रेकिषिता
शानच्
अभिदिद्रेकिषमाणः - अभिदिद्रेकिषमाणा
यत्
अभिदिद्रेकिष्यः - अभिदिद्रेकिष्या
अच्
अभिदिद्रेकिषः - अभिदिद्रेकिषा
घञ्
अभिदिद्रेकिषः
अभिदिद्रेकिषा


सनादि प्रत्ययाः

उपसर्गाः