कृदन्तरूपाणि - अभि + द्रेक् + णिच्+सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदिद्रेकयिषणम्
अनीयर्
अभिदिद्रेकयिषणीयः - अभिदिद्रेकयिषणीया
ण्वुल्
अभिदिद्रेकयिषकः - अभिदिद्रेकयिषिका
तुमुँन्
अभिदिद्रेकयिषितुम्
तव्य
अभिदिद्रेकयिषितव्यः - अभिदिद्रेकयिषितव्या
तृच्
अभिदिद्रेकयिषिता - अभिदिद्रेकयिषित्री
ल्यप्
अभिदिद्रेकयिष्य
क्तवतुँ
अभिदिद्रेकयिषितवान् - अभिदिद्रेकयिषितवती
क्त
अभिदिद्रेकयिषितः - अभिदिद्रेकयिषिता
शतृँ
अभिदिद्रेकयिषन् - अभिदिद्रेकयिषन्ती
शानच्
अभिदिद्रेकयिषमाणः - अभिदिद्रेकयिषमाणा
यत्
अभिदिद्रेकयिष्यः - अभिदिद्रेकयिष्या
अच्
अभिदिद्रेकयिषः - अभिदिद्रेकयिषा
घञ्
अभिदिद्रेकयिषः
अभिदिद्रेकयिषा


सनादि प्रत्ययाः

उपसर्गाः