कृदन्तरूपाणि - नि + द्रेक् + णिच्+सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदिद्रेकयिषणम्
अनीयर्
निदिद्रेकयिषणीयः - निदिद्रेकयिषणीया
ण्वुल्
निदिद्रेकयिषकः - निदिद्रेकयिषिका
तुमुँन्
निदिद्रेकयिषितुम्
तव्य
निदिद्रेकयिषितव्यः - निदिद्रेकयिषितव्या
तृच्
निदिद्रेकयिषिता - निदिद्रेकयिषित्री
ल्यप्
निदिद्रेकयिष्य
क्तवतुँ
निदिद्रेकयिषितवान् - निदिद्रेकयिषितवती
क्त
निदिद्रेकयिषितः - निदिद्रेकयिषिता
शतृँ
निदिद्रेकयिषन् - निदिद्रेकयिषन्ती
शानच्
निदिद्रेकयिषमाणः - निदिद्रेकयिषमाणा
यत्
निदिद्रेकयिष्यः - निदिद्रेकयिष्या
अच्
निदिद्रेकयिषः - निदिद्रेकयिषा
घञ्
निदिद्रेकयिषः
निदिद्रेकयिषा


सनादि प्रत्ययाः

उपसर्गाः