कृदन्तरूपाणि - नि + द्रेक् + सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदिद्रेकिषणम्
अनीयर्
निदिद्रेकिषणीयः - निदिद्रेकिषणीया
ण्वुल्
निदिद्रेकिषकः - निदिद्रेकिषिका
तुमुँन्
निदिद्रेकिषितुम्
तव्य
निदिद्रेकिषितव्यः - निदिद्रेकिषितव्या
तृच्
निदिद्रेकिषिता - निदिद्रेकिषित्री
ल्यप्
निदिद्रेकिष्य
क्तवतुँ
निदिद्रेकिषितवान् - निदिद्रेकिषितवती
क्त
निदिद्रेकिषितः - निदिद्रेकिषिता
शानच्
निदिद्रेकिषमाणः - निदिद्रेकिषमाणा
यत्
निदिद्रेकिष्यः - निदिद्रेकिष्या
अच्
निदिद्रेकिषः - निदिद्रेकिषा
घञ्
निदिद्रेकिषः
निदिद्रेकिषा


सनादि प्रत्ययाः

उपसर्गाः