कृदन्तरूपाणि - अपि + द्रेक् + सन् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिदिद्रेकिषणम्
अनीयर्
अपिदिद्रेकिषणीयः - अपिदिद्रेकिषणीया
ण्वुल्
अपिदिद्रेकिषकः - अपिदिद्रेकिषिका
तुमुँन्
अपिदिद्रेकिषितुम्
तव्य
अपिदिद्रेकिषितव्यः - अपिदिद्रेकिषितव्या
तृच्
अपिदिद्रेकिषिता - अपिदिद्रेकिषित्री
ल्यप्
अपिदिद्रेकिष्य
क्तवतुँ
अपिदिद्रेकिषितवान् - अपिदिद्रेकिषितवती
क्त
अपिदिद्रेकिषितः - अपिदिद्रेकिषिता
शानच्
अपिदिद्रेकिषमाणः - अपिदिद्रेकिषमाणा
यत्
अपिदिद्रेकिष्यः - अपिदिद्रेकिष्या
अच्
अपिदिद्रेकिषः - अपिदिद्रेकिषा
घञ्
अपिदिद्रेकिषः
अपिदिद्रेकिषा


सनादि प्रत्ययाः

उपसर्गाः