कृदन्तरूपाणि - अभि + द्रेक् + णिच् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिद्रेकणम्
अनीयर्
अभिद्रेकणीयः - अभिद्रेकणीया
ण्वुल्
अभिद्रेककः - अभिद्रेकिका
तुमुँन्
अभिद्रेकयितुम्
तव्य
अभिद्रेकयितव्यः - अभिद्रेकयितव्या
तृच्
अभिद्रेकयिता - अभिद्रेकयित्री
ल्यप्
अभिद्रेक्य
क्तवतुँ
अभिद्रेकितवान् - अभिद्रेकितवती
क्त
अभिद्रेकितः - अभिद्रेकिता
शतृँ
अभिद्रेकयन् - अभिद्रेकयन्ती
शानच्
अभिद्रेकयमाणः - अभिद्रेकयमाणा
यत्
अभिद्रेक्यः - अभिद्रेक्या
अच्
अभिद्रेकः - अभिद्रेका
युच्
अभिद्रेकणा


सनादि प्रत्ययाः

उपसर्गाः