कृदन्तरूपाणि - प्रति + द्रेक् + णिच् - द्रेकृँ शब्दोत्साहयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिद्रेकणम्
अनीयर्
प्रतिद्रेकणीयः - प्रतिद्रेकणीया
ण्वुल्
प्रतिद्रेककः - प्रतिद्रेकिका
तुमुँन्
प्रतिद्रेकयितुम्
तव्य
प्रतिद्रेकयितव्यः - प्रतिद्रेकयितव्या
तृच्
प्रतिद्रेकयिता - प्रतिद्रेकयित्री
ल्यप्
प्रतिद्रेक्य
क्तवतुँ
प्रतिद्रेकितवान् - प्रतिद्रेकितवती
क्त
प्रतिद्रेकितः - प्रतिद्रेकिता
शतृँ
प्रतिद्रेकयन् - प्रतिद्रेकयन्ती
शानच्
प्रतिद्रेकयमाणः - प्रतिद्रेकयमाणा
यत्
प्रतिद्रेक्यः - प्रतिद्रेक्या
अच्
प्रतिद्रेकः - प्रतिद्रेका
युच्
प्रतिद्रेकणा


सनादि प्रत्ययाः

उपसर्गाः