स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लुङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अस्रङ्किष्ट
अस्रङ्किषाताम्
अस्रङ्किषत
मध्यम
अस्रङ्किष्ठाः
अस्रङ्किषाथाम्
अस्रङ्किढ्वम्
उत्तम
अस्रङ्किषि
अस्रङ्किष्वहि
अस्रङ्किष्महि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अस्रङ्कि
अस्रङ्किषाताम्
अस्रङ्किषत
मध्यम
अस्रङ्किष्ठाः
अस्रङ्किषाथाम्
अस्रङ्किढ्वम्
उत्तम
अस्रङ्किषि
अस्रङ्किष्वहि
अस्रङ्किष्महि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः