अपि + स्रङ्क् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यस्रङ्किष्ट
अप्यस्रङ्किषाताम्
अप्यस्रङ्किषत
मध्यम
अप्यस्रङ्किष्ठाः
अप्यस्रङ्किषाथाम्
अप्यस्रङ्किढ्वम्
उत्तम
अप्यस्रङ्किषि
अप्यस्रङ्किष्वहि
अप्यस्रङ्किष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अप्यस्रङ्कि
अप्यस्रङ्किषाताम्
अप्यस्रङ्किषत
मध्यम
अप्यस्रङ्किष्ठाः
अप्यस्रङ्किषाथाम्
अप्यस्रङ्किढ्वम्
उत्तम
अप्यस्रङ्किषि
अप्यस्रङ्किष्वहि
अप्यस्रङ्किष्महि
 


सनादि प्रत्ययाः

उपसर्गाः