स्रङ्क् - स्रकिँ - गतौ भ्वादिः शब्दस्य विभिन्नानां सनादिप्रत्ययान्तरूपाणां तुलना - लुङ् लकारः


 
प्रथम  एकवचनम्
अस्रङ्किष्ट
अस्रङ्कि
असस्रङ्कत् / असस्रङ्कद्
असस्रङ्कत
अस्रङ्कि
असिस्रङ्किषिष्ट
असिस्रङ्किषि
असास्रङ्किष्ट
असास्रङ्कि
असास्रङ्कीत् / असास्रङ्कीद्
असास्रङ्कि
प्रथम  द्विवचनम्
अस्रङ्किषाताम्
अस्रङ्किषाताम्
असस्रङ्कताम्
असस्रङ्केताम्
अस्रङ्किषाताम् / अस्रङ्कयिषाताम्
असिस्रङ्किषिषाताम्
असिस्रङ्किषिषाताम्
असास्रङ्किषाताम्
असास्रङ्किषाताम्
असास्रङ्किष्टाम्
असास्रङ्किषाताम्
प्रथम  बहुवचनम्
अस्रङ्किषत
अस्रङ्किषत
असस्रङ्कन्
असस्रङ्कन्त
अस्रङ्किषत / अस्रङ्कयिषत
असिस्रङ्किषिषत
असिस्रङ्किषिषत
असास्रङ्किषत
असास्रङ्किषत
असास्रङ्किषुः
असास्रङ्किषत
मध्यम  एकवचनम्
अस्रङ्किष्ठाः
अस्रङ्किष्ठाः
असस्रङ्कः
असस्रङ्कथाः
अस्रङ्किष्ठाः / अस्रङ्कयिष्ठाः
असिस्रङ्किषिष्ठाः
असिस्रङ्किषिष्ठाः
असास्रङ्किष्ठाः
असास्रङ्किष्ठाः
असास्रङ्कीः
असास्रङ्किष्ठाः
मध्यम  द्विवचनम्
अस्रङ्किषाथाम्
अस्रङ्किषाथाम्
असस्रङ्कतम्
असस्रङ्केथाम्
अस्रङ्किषाथाम् / अस्रङ्कयिषाथाम्
असिस्रङ्किषिषाथाम्
असिस्रङ्किषिषाथाम्
असास्रङ्किषाथाम्
असास्रङ्किषाथाम्
असास्रङ्किष्टम्
असास्रङ्किषाथाम्
मध्यम  बहुवचनम्
अस्रङ्किढ्वम्
अस्रङ्किढ्वम्
असस्रङ्कत
असस्रङ्कध्वम्
अस्रङ्किढ्वम् / अस्रङ्कयिढ्वम् / अस्रङ्कयिध्वम्
असिस्रङ्किषिढ्वम्
असिस्रङ्किषिढ्वम्
असास्रङ्किढ्वम्
असास्रङ्किढ्वम्
असास्रङ्किष्ट
असास्रङ्किढ्वम्
उत्तम  एकवचनम्
अस्रङ्किषि
अस्रङ्किषि
असस्रङ्कम्
असस्रङ्के
अस्रङ्किषि / अस्रङ्कयिषि
असिस्रङ्किषिषि
असिस्रङ्किषिषि
असास्रङ्किषि
असास्रङ्किषि
असास्रङ्किषम्
असास्रङ्किषि
उत्तम  द्विवचनम्
अस्रङ्किष्वहि
अस्रङ्किष्वहि
असस्रङ्काव
असस्रङ्कावहि
अस्रङ्किष्वहि / अस्रङ्कयिष्वहि
असिस्रङ्किषिष्वहि
असिस्रङ्किषिष्वहि
असास्रङ्किष्वहि
असास्रङ्किष्वहि
असास्रङ्किष्व
असास्रङ्किष्वहि
उत्तम  बहुवचनम्
अस्रङ्किष्महि
अस्रङ्किष्महि
असस्रङ्काम
असस्रङ्कामहि
अस्रङ्किष्महि / अस्रङ्कयिष्महि
असिस्रङ्किषिष्महि
असिस्रङ्किषिष्महि
असास्रङ्किष्महि
असास्रङ्किष्महि
असास्रङ्किष्म
असास्रङ्किष्महि
प्रथम पुरुषः  एकवचनम्
असस्रङ्कत् / असस्रङ्कद्
असास्रङ्कीत् / असास्रङ्कीद्
प्रथमा  द्विवचनम्
अस्रङ्किषाताम् / अस्रङ्कयिषाताम्
असिस्रङ्किषिषाताम्
असिस्रङ्किषिषाताम्
प्रथमा  बहुवचनम्
अस्रङ्किषत / अस्रङ्कयिषत
मध्यम पुरुषः  एकवचनम्
अस्रङ्किष्ठाः / अस्रङ्कयिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अस्रङ्किषाथाम् / अस्रङ्कयिषाथाम्
असिस्रङ्किषिषाथाम्
असिस्रङ्किषिषाथाम्
मध्यम पुरुषः  बहुवचनम्
अस्रङ्किढ्वम् / अस्रङ्कयिढ्वम् / अस्रङ्कयिध्वम्
उत्तम पुरुषः  एकवचनम्
अस्रङ्किषि / अस्रङ्कयिषि
उत्तम पुरुषः  द्विवचनम्
अस्रङ्किष्वहि / अस्रङ्कयिष्वहि
उत्तम पुरुषः  बहुवचनम्
अस्रङ्किष्महि / अस्रङ्कयिष्महि