स्रङ्क् + सन् धातुरूपाणि - स्रकिँ गतौ - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिस्रङ्किषिष्ट
असिस्रङ्किषिषाताम्
असिस्रङ्किषिषत
मध्यम
असिस्रङ्किषिष्ठाः
असिस्रङ्किषिषाथाम्
असिस्रङ्किषिढ्वम्
उत्तम
असिस्रङ्किषिषि
असिस्रङ्किषिष्वहि
असिस्रङ्किषिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
असिस्रङ्किषि
असिस्रङ्किषिषाताम्
असिस्रङ्किषिषत
मध्यम
असिस्रङ्किषिष्ठाः
असिस्रङ्किषिषाथाम्
असिस्रङ्किषिढ्वम्
उत्तम
असिस्रङ्किषिषि
असिस्रङ्किषिष्वहि
असिस्रङ्किषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः