सम् + वन्द् धातुरूपाणि - लोट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवन्दताम् / संवन्दताम्
सव्ँवन्देताम् / संवन्देताम्
सव्ँवन्दन्ताम् / संवन्दन्ताम्
मध्यम
सव्ँवन्दस्व / संवन्दस्व
सव्ँवन्देथाम् / संवन्देथाम्
सव्ँवन्दध्वम् / संवन्दध्वम्
उत्तम
सव्ँवन्दै / संवन्दै
सव्ँवन्दावहै / संवन्दावहै
सव्ँवन्दामहै / संवन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवन्द्यताम् / संवन्द्यताम्
सव्ँवन्द्येताम् / संवन्द्येताम्
सव्ँवन्द्यन्ताम् / संवन्द्यन्ताम्
मध्यम
सव्ँवन्द्यस्व / संवन्द्यस्व
सव्ँवन्द्येथाम् / संवन्द्येथाम्
सव्ँवन्द्यध्वम् / संवन्द्यध्वम्
उत्तम
सव्ँवन्द्यै / संवन्द्यै
सव्ँवन्द्यावहै / संवन्द्यावहै
सव्ँवन्द्यामहै / संवन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः