उप + वन्द् धातुरूपाणि - लोट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवन्दताम्
उपवन्देताम्
उपवन्दन्ताम्
मध्यम
उपवन्दस्व
उपवन्देथाम्
उपवन्दध्वम्
उत्तम
उपवन्दै
उपवन्दावहै
उपवन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवन्द्यताम्
उपवन्द्येताम्
उपवन्द्यन्ताम्
मध्यम
उपवन्द्यस्व
उपवन्द्येथाम्
उपवन्द्यध्वम्
उत्तम
उपवन्द्यै
उपवन्द्यावहै
उपवन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः