अप + वन्द् धातुरूपाणि - लोट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवन्दताम्
अपवन्देताम्
अपवन्दन्ताम्
मध्यम
अपवन्दस्व
अपवन्देथाम्
अपवन्दध्वम्
उत्तम
अपवन्दै
अपवन्दावहै
अपवन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवन्द्यताम्
अपवन्द्येताम्
अपवन्द्यन्ताम्
मध्यम
अपवन्द्यस्व
अपवन्द्येथाम्
अपवन्द्यध्वम्
उत्तम
अपवन्द्यै
अपवन्द्यावहै
अपवन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः