अव + वन्द् धातुरूपाणि - लोट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववन्दताम्
अववन्देताम्
अववन्दन्ताम्
मध्यम
अववन्दस्व
अववन्देथाम्
अववन्दध्वम्
उत्तम
अववन्दै
अववन्दावहै
अववन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अववन्द्यताम्
अववन्द्येताम्
अववन्द्यन्ताम्
मध्यम
अववन्द्यस्व
अववन्द्येथाम्
अववन्द्यध्वम्
उत्तम
अववन्द्यै
अववन्द्यावहै
अववन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः