सम् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्गिष्यति / संवङ्गिष्यति
सव्ँवङ्गिष्यतः / संवङ्गिष्यतः
सव्ँवङ्गिष्यन्ति / संवङ्गिष्यन्ति
मध्यम
सव्ँवङ्गिष्यसि / संवङ्गिष्यसि
सव्ँवङ्गिष्यथः / संवङ्गिष्यथः
सव्ँवङ्गिष्यथ / संवङ्गिष्यथ
उत्तम
सव्ँवङ्गिष्यामि / संवङ्गिष्यामि
सव्ँवङ्गिष्यावः / संवङ्गिष्यावः
सव्ँवङ्गिष्यामः / संवङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सव्ँवङ्गिष्यते / संवङ्गिष्यते
सव्ँवङ्गिष्येते / संवङ्गिष्येते
सव्ँवङ्गिष्यन्ते / संवङ्गिष्यन्ते
मध्यम
सव्ँवङ्गिष्यसे / संवङ्गिष्यसे
सव्ँवङ्गिष्येथे / संवङ्गिष्येथे
सव्ँवङ्गिष्यध्वे / संवङ्गिष्यध्वे
उत्तम
सव्ँवङ्गिष्ये / संवङ्गिष्ये
सव्ँवङ्गिष्यावहे / संवङ्गिष्यावहे
सव्ँवङ्गिष्यामहे / संवङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः