उप + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपवङ्गिष्यति
उपवङ्गिष्यतः
उपवङ्गिष्यन्ति
मध्यम
उपवङ्गिष्यसि
उपवङ्गिष्यथः
उपवङ्गिष्यथ
उत्तम
उपवङ्गिष्यामि
उपवङ्गिष्यावः
उपवङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपवङ्गिष्यते
उपवङ्गिष्येते
उपवङ्गिष्यन्ते
मध्यम
उपवङ्गिष्यसे
उपवङ्गिष्येथे
उपवङ्गिष्यध्वे
उत्तम
उपवङ्गिष्ये
उपवङ्गिष्यावहे
उपवङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः