आङ् + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आवङ्गिष्यति
आवङ्गिष्यतः
आवङ्गिष्यन्ति
मध्यम
आवङ्गिष्यसि
आवङ्गिष्यथः
आवङ्गिष्यथ
उत्तम
आवङ्गिष्यामि
आवङ्गिष्यावः
आवङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आवङ्गिष्यते
आवङ्गिष्येते
आवङ्गिष्यन्ते
मध्यम
आवङ्गिष्यसे
आवङ्गिष्येथे
आवङ्गिष्यध्वे
उत्तम
आवङ्गिष्ये
आवङ्गिष्यावहे
आवङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः