अप + वङ्ग् धातुरूपाणि - वगिँ गत्यर्थः - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपवङ्गिष्यति
अपवङ्गिष्यतः
अपवङ्गिष्यन्ति
मध्यम
अपवङ्गिष्यसि
अपवङ्गिष्यथः
अपवङ्गिष्यथ
उत्तम
अपवङ्गिष्यामि
अपवङ्गिष्यावः
अपवङ्गिष्यामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपवङ्गिष्यते
अपवङ्गिष्येते
अपवङ्गिष्यन्ते
मध्यम
अपवङ्गिष्यसे
अपवङ्गिष्येथे
अपवङ्गिष्यध्वे
उत्तम
अपवङ्गिष्ये
अपवङ्गिष्यावहे
अपवङ्गिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः