सम् + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलाघिष्यते / संलाघिष्यते
सल्ँलाघिष्येते / संलाघिष्येते
सल्ँलाघिष्यन्ते / संलाघिष्यन्ते
मध्यम
सल्ँलाघिष्यसे / संलाघिष्यसे
सल्ँलाघिष्येथे / संलाघिष्येथे
सल्ँलाघिष्यध्वे / संलाघिष्यध्वे
उत्तम
सल्ँलाघिष्ये / संलाघिष्ये
सल्ँलाघिष्यावहे / संलाघिष्यावहे
सल्ँलाघिष्यामहे / संलाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सल्ँलाघिष्यते / संलाघिष्यते
सल्ँलाघिष्येते / संलाघिष्येते
सल्ँलाघिष्यन्ते / संलाघिष्यन्ते
मध्यम
सल्ँलाघिष्यसे / संलाघिष्यसे
सल्ँलाघिष्येथे / संलाघिष्येथे
सल्ँलाघिष्यध्वे / संलाघिष्यध्वे
उत्तम
सल्ँलाघिष्ये / संलाघिष्ये
सल्ँलाघिष्यावहे / संलाघिष्यावहे
सल्ँलाघिष्यामहे / संलाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः