प्रति + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिलाघिष्यते
प्रतिलाघिष्येते
प्रतिलाघिष्यन्ते
मध्यम
प्रतिलाघिष्यसे
प्रतिलाघिष्येथे
प्रतिलाघिष्यध्वे
उत्तम
प्रतिलाघिष्ये
प्रतिलाघिष्यावहे
प्रतिलाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिलाघिष्यते
प्रतिलाघिष्येते
प्रतिलाघिष्यन्ते
मध्यम
प्रतिलाघिष्यसे
प्रतिलाघिष्येथे
प्रतिलाघिष्यध्वे
उत्तम
प्रतिलाघिष्ये
प्रतिलाघिष्यावहे
प्रतिलाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः