अव + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवलाघिष्यते
अवलाघिष्येते
अवलाघिष्यन्ते
मध्यम
अवलाघिष्यसे
अवलाघिष्येथे
अवलाघिष्यध्वे
उत्तम
अवलाघिष्ये
अवलाघिष्यावहे
अवलाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवलाघिष्यते
अवलाघिष्येते
अवलाघिष्यन्ते
मध्यम
अवलाघिष्यसे
अवलाघिष्येथे
अवलाघिष्यध्वे
उत्तम
अवलाघिष्ये
अवलाघिष्यावहे
अवलाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः