उप + लाघ् धातुरूपाणि - लाघृँ सामर्थ्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपलाघिष्यते
उपलाघिष्येते
उपलाघिष्यन्ते
मध्यम
उपलाघिष्यसे
उपलाघिष्येथे
उपलाघिष्यध्वे
उत्तम
उपलाघिष्ये
उपलाघिष्यावहे
उपलाघिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपलाघिष्यते
उपलाघिष्येते
उपलाघिष्यन्ते
मध्यम
उपलाघिष्यसे
उपलाघिष्येथे
उपलाघिष्यध्वे
उत्तम
उपलाघिष्ये
उपलाघिष्यावहे
उपलाघिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः