सम् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समलङ्घीत् / समलङ्घीद्
समलङ्घिष्टाम्
समलङ्घिषुः
मध्यम
समलङ्घीः
समलङ्घिष्टम्
समलङ्घिष्ट
उत्तम
समलङ्घिषम्
समलङ्घिष्व
समलङ्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समलङ्घि
समलङ्घिषाताम्
समलङ्घिषत
मध्यम
समलङ्घिष्ठाः
समलङ्घिषाथाम्
समलङ्घिढ्वम्
उत्तम
समलङ्घिषि
समलङ्घिष्वहि
समलङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः