आङ् + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आलङ्घीत् / आलङ्घीद्
आलङ्घिष्टाम्
आलङ्घिषुः
मध्यम
आलङ्घीः
आलङ्घिष्टम्
आलङ्घिष्ट
उत्तम
आलङ्घिषम्
आलङ्घिष्व
आलङ्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आलङ्घि
आलङ्घिषाताम्
आलङ्घिषत
मध्यम
आलङ्घिष्ठाः
आलङ्घिषाथाम्
आलङ्घिढ्वम्
उत्तम
आलङ्घिषि
आलङ्घिष्वहि
आलङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः