लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्घीत् / अलङ्घीद्
अलङ्घिष्टाम्
अलङ्घिषुः
मध्यम
अलङ्घीः
अलङ्घिष्टम्
अलङ्घिष्ट
उत्तम
अलङ्घिषम्
अलङ्घिष्व
अलङ्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अलङ्घि
अलङ्घिषाताम्
अलङ्घिषत
मध्यम
अलङ्घिष्ठाः
अलङ्घिषाथाम्
अलङ्घिढ्वम्
उत्तम
अलङ्घिषि
अलङ्घिष्वहि
अलङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः