अनु + लङ्घ् धातुरूपाणि - लघिँ शोषणे भाषायां दीप्तौ सीमातिक्रमे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वलङ्घीत् / अन्वलङ्घीद्
अन्वलङ्घिष्टाम्
अन्वलङ्घिषुः
मध्यम
अन्वलङ्घीः
अन्वलङ्घिष्टम्
अन्वलङ्घिष्ट
उत्तम
अन्वलङ्घिषम्
अन्वलङ्घिष्व
अन्वलङ्घिष्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वलङ्घि
अन्वलङ्घिषाताम्
अन्वलङ्घिषत
मध्यम
अन्वलङ्घिष्ठाः
अन्वलङ्घिषाथाम्
अन्वलङ्घिढ्वम्
उत्तम
अन्वलङ्घिषि
अन्वलङ्घिष्वहि
अन्वलङ्घिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः