सम् + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समनखिष्यत् / समनखिष्यद्
समनखिष्यताम्
समनखिष्यन्
मध्यम
समनखिष्यः
समनखिष्यतम्
समनखिष्यत
उत्तम
समनखिष्यम्
समनखिष्याव
समनखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समनखिष्यत
समनखिष्येताम्
समनखिष्यन्त
मध्यम
समनखिष्यथाः
समनखिष्येथाम्
समनखिष्यध्वम्
उत्तम
समनखिष्ये
समनखिष्यावहि
समनखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः