अनु + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनखिष्यत् / अन्वनखिष्यद्
अन्वनखिष्यताम्
अन्वनखिष्यन्
मध्यम
अन्वनखिष्यः
अन्वनखिष्यतम्
अन्वनखिष्यत
उत्तम
अन्वनखिष्यम्
अन्वनखिष्याव
अन्वनखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वनखिष्यत
अन्वनखिष्येताम्
अन्वनखिष्यन्त
मध्यम
अन्वनखिष्यथाः
अन्वनखिष्येथाम्
अन्वनखिष्यध्वम्
उत्तम
अन्वनखिष्ये
अन्वनखिष्यावहि
अन्वनखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः