अति + नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अत्यनखिष्यत् / अत्यनखिष्यद्
अत्यनखिष्यताम्
अत्यनखिष्यन्
मध्यम
अत्यनखिष्यः
अत्यनखिष्यतम्
अत्यनखिष्यत
उत्तम
अत्यनखिष्यम्
अत्यनखिष्याव
अत्यनखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अत्यनखिष्यत
अत्यनखिष्येताम्
अत्यनखिष्यन्त
मध्यम
अत्यनखिष्यथाः
अत्यनखिष्येथाम्
अत्यनखिष्यध्वम्
उत्तम
अत्यनखिष्ये
अत्यनखिष्यावहि
अत्यनखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः