नख् धातुरूपाणि - णखँ गत्यर्थः - भ्वादिः - लृङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अनखिष्यत् / अनखिष्यद्
अनखिष्यताम्
अनखिष्यन्
मध्यम
अनखिष्यः
अनखिष्यतम्
अनखिष्यत
उत्तम
अनखिष्यम्
अनखिष्याव
अनखिष्याम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अनखिष्यत
अनखिष्येताम्
अनखिष्यन्त
मध्यम
अनखिष्यथाः
अनखिष्येथाम्
अनखिष्यध्वम्
उत्तम
अनखिष्ये
अनखिष्यावहि
अनखिष्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः