सम् + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समद्राघिष्ट
समद्राघिषाताम्
समद्राघिषत
मध्यम
समद्राघिष्ठाः
समद्राघिषाथाम्
समद्राघिढ्वम्
उत्तम
समद्राघिषि
समद्राघिष्वहि
समद्राघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समद्राघि
समद्राघिषाताम्
समद्राघिषत
मध्यम
समद्राघिष्ठाः
समद्राघिषाथाम्
समद्राघिढ्वम्
उत्तम
समद्राघिषि
समद्राघिष्वहि
समद्राघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः