प्र + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राद्राघिष्ट
प्राद्राघिषाताम्
प्राद्राघिषत
मध्यम
प्राद्राघिष्ठाः
प्राद्राघिषाथाम्
प्राद्राघिढ्वम्
उत्तम
प्राद्राघिषि
प्राद्राघिष्वहि
प्राद्राघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्राद्राघि
प्राद्राघिषाताम्
प्राद्राघिषत
मध्यम
प्राद्राघिष्ठाः
प्राद्राघिषाथाम्
प्राद्राघिढ्वम्
उत्तम
प्राद्राघिषि
प्राद्राघिष्वहि
प्राद्राघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः