अनु + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वद्राघिष्ट
अन्वद्राघिषाताम्
अन्वद्राघिषत
मध्यम
अन्वद्राघिष्ठाः
अन्वद्राघिषाथाम्
अन्वद्राघिढ्वम्
उत्तम
अन्वद्राघिषि
अन्वद्राघिष्वहि
अन्वद्राघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वद्राघि
अन्वद्राघिषाताम्
अन्वद्राघिषत
मध्यम
अन्वद्राघिष्ठाः
अन्वद्राघिषाथाम्
अन्वद्राघिढ्वम्
उत्तम
अन्वद्राघिषि
अन्वद्राघिष्वहि
अन्वद्राघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः