अभि + द्राघ् धातुरूपाणि - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यद्राघिष्ट
अभ्यद्राघिषाताम्
अभ्यद्राघिषत
मध्यम
अभ्यद्राघिष्ठाः
अभ्यद्राघिषाथाम्
अभ्यद्राघिढ्वम्
उत्तम
अभ्यद्राघिषि
अभ्यद्राघिष्वहि
अभ्यद्राघिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभ्यद्राघि
अभ्यद्राघिषाताम्
अभ्यद्राघिषत
मध्यम
अभ्यद्राघिष्ठाः
अभ्यद्राघिषाथाम्
अभ्यद्राघिढ्वम्
उत्तम
अभ्यद्राघिषि
अभ्यद्राघिष्वहि
अभ्यद्राघिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः