सम् + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्राखेत् / संद्राखेत् / सन्द्राखेद् / संद्राखेद्
सन्द्राखेताम् / संद्राखेताम्
सन्द्राखेयुः / संद्राखेयुः
मध्यम
सन्द्राखेः / संद्राखेः
सन्द्राखेतम् / संद्राखेतम्
सन्द्राखेत / संद्राखेत
उत्तम
सन्द्राखेयम् / संद्राखेयम्
सन्द्राखेव / संद्राखेव
सन्द्राखेम / संद्राखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सन्द्राख्येत / संद्राख्येत
सन्द्राख्येयाताम् / संद्राख्येयाताम्
सन्द्राख्येरन् / संद्राख्येरन्
मध्यम
सन्द्राख्येथाः / संद्राख्येथाः
सन्द्राख्येयाथाम् / संद्राख्येयाथाम्
सन्द्राख्येध्वम् / संद्राख्येध्वम्
उत्तम
सन्द्राख्येय / संद्राख्येय
सन्द्राख्येवहि / संद्राख्येवहि
सन्द्राख्येमहि / संद्राख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः