अव + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवद्राखेत् / अवद्राखेद्
अवद्राखेताम्
अवद्राखेयुः
मध्यम
अवद्राखेः
अवद्राखेतम्
अवद्राखेत
उत्तम
अवद्राखेयम्
अवद्राखेव
अवद्राखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवद्राख्येत
अवद्राख्येयाताम्
अवद्राख्येरन्
मध्यम
अवद्राख्येथाः
अवद्राख्येयाथाम्
अवद्राख्येध्वम्
उत्तम
अवद्राख्येय
अवद्राख्येवहि
अवद्राख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः