उप + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपद्राखेत् / उपद्राखेद्
उपद्राखेताम्
उपद्राखेयुः
मध्यम
उपद्राखेः
उपद्राखेतम्
उपद्राखेत
उत्तम
उपद्राखेयम्
उपद्राखेव
उपद्राखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपद्राख्येत
उपद्राख्येयाताम्
उपद्राख्येरन्
मध्यम
उपद्राख्येथाः
उपद्राख्येयाथाम्
उपद्राख्येध्वम्
उत्तम
उपद्राख्येय
उपद्राख्येवहि
उपद्राख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः