अप + द्राख् धातुरूपाणि - द्राखृँ शोषणालमर्थ्योः - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपद्राखेत् / अपद्राखेद्
अपद्राखेताम्
अपद्राखेयुः
मध्यम
अपद्राखेः
अपद्राखेतम्
अपद्राखेत
उत्तम
अपद्राखेयम्
अपद्राखेव
अपद्राखेम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपद्राख्येत
अपद्राख्येयाताम्
अपद्राख्येरन्
मध्यम
अपद्राख्येथाः
अपद्राख्येयाथाम्
अपद्राख्येध्वम्
उत्तम
अपद्राख्येय
अपद्राख्येवहि
अपद्राख्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः