सम् + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चकेत / संचकेत
सञ्चकेयाताम् / संचकेयाताम्
सञ्चकेरन् / संचकेरन्
मध्यम
सञ्चकेथाः / संचकेथाः
सञ्चकेयाथाम् / संचकेयाथाम्
सञ्चकेध्वम् / संचकेध्वम्
उत्तम
सञ्चकेय / संचकेय
सञ्चकेवहि / संचकेवहि
सञ्चकेमहि / संचकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सञ्चक्येत / संचक्येत
सञ्चक्येयाताम् / संचक्येयाताम्
सञ्चक्येरन् / संचक्येरन्
मध्यम
सञ्चक्येथाः / संचक्येथाः
सञ्चक्येयाथाम् / संचक्येयाथाम्
सञ्चक्येध्वम् / संचक्येध्वम्
उत्तम
सञ्चक्येय / संचक्येय
सञ्चक्येवहि / संचक्येवहि
सञ्चक्येमहि / संचक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः