प्र + चक् धातुरूपाणि - चकँ तृप्तौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रचकेत
प्रचकेयाताम्
प्रचकेरन्
मध्यम
प्रचकेथाः
प्रचकेयाथाम्
प्रचकेध्वम्
उत्तम
प्रचकेय
प्रचकेवहि
प्रचकेमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रचक्येत
प्रचक्येयाताम्
प्रचक्येरन्
मध्यम
प्रचक्येथाः
प्रचक्येयाथाम्
प्रचक्येध्वम्
उत्तम
प्रचक्येय
प्रचक्येवहि
प्रचक्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः